तिथि

श्री धनवंतरी मंत्र

Dhanvantari.jpg

श्री धनवंतरी मंत्र 

 

1-ॐ नमो भगवते महासुदर्शनाय वासुदेवाय धन्वंतरये

अमृतकलशहस्ताय सर्वभयविनाशाय सर्वरोगनिवारणाय

त्रिलोकपथाय त्रिलोकनाथाय श्री महाविष्णुस्वरूपाय

श्रीधन्वंतरीस्वरूपाय श्रीश्रीश्री औषधचक्राय नारायणाय नमः॥

 

2-ॐ नमो भगवते धन्वन्तरये अमृतकलशहस्ताय सर्व आमय

विनाशनाय त्रिलोकनाथाय श्रीमहाविष्णुवे नम:॥

 

3-ॐ धन्वंतरये नमः॥

 

धन्वंतरी स्तोत्रम्

ॐ शंखं चक्रं जलौकां दधदमृतघटं चारुदोर्भिश्चतुर्मिः।

सूक्ष्मस्वच्छातिहृद्यांशुक परिविलसन्मौलिमंभोजनेत्रम्॥

कालाम्भोदोज्ज्वलांगं कटितटविलसच्चारूपीतांबराढ्यम्।

वन्दे धन्वंतरिं तं निखिलगदवनप्रौढदावाग्निलीलम्॥

{{com.CommentedByName}}

{{com.CommentMessage}}

Your Comment

सम्बन्धित पृष्ठ